Declension table of ?tobhitavya

Deva

NeuterSingularDualPlural
Nominativetobhitavyam tobhitavye tobhitavyāni
Vocativetobhitavya tobhitavye tobhitavyāni
Accusativetobhitavyam tobhitavye tobhitavyāni
Instrumentaltobhitavyena tobhitavyābhyām tobhitavyaiḥ
Dativetobhitavyāya tobhitavyābhyām tobhitavyebhyaḥ
Ablativetobhitavyāt tobhitavyābhyām tobhitavyebhyaḥ
Genitivetobhitavyasya tobhitavyayoḥ tobhitavyānām
Locativetobhitavye tobhitavyayoḥ tobhitavyeṣu

Compound tobhitavya -

Adverb -tobhitavyam -tobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria