Declension table of ?tobhitavya

Deva

MasculineSingularDualPlural
Nominativetobhitavyaḥ tobhitavyau tobhitavyāḥ
Vocativetobhitavya tobhitavyau tobhitavyāḥ
Accusativetobhitavyam tobhitavyau tobhitavyān
Instrumentaltobhitavyena tobhitavyābhyām tobhitavyaiḥ tobhitavyebhiḥ
Dativetobhitavyāya tobhitavyābhyām tobhitavyebhyaḥ
Ablativetobhitavyāt tobhitavyābhyām tobhitavyebhyaḥ
Genitivetobhitavyasya tobhitavyayoḥ tobhitavyānām
Locativetobhitavye tobhitavyayoḥ tobhitavyeṣu

Compound tobhitavya -

Adverb -tobhitavyam -tobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria