Declension table of ?tobhiṣyat

Deva

NeuterSingularDualPlural
Nominativetobhiṣyat tobhiṣyantī tobhiṣyatī tobhiṣyanti
Vocativetobhiṣyat tobhiṣyantī tobhiṣyatī tobhiṣyanti
Accusativetobhiṣyat tobhiṣyantī tobhiṣyatī tobhiṣyanti
Instrumentaltobhiṣyatā tobhiṣyadbhyām tobhiṣyadbhiḥ
Dativetobhiṣyate tobhiṣyadbhyām tobhiṣyadbhyaḥ
Ablativetobhiṣyataḥ tobhiṣyadbhyām tobhiṣyadbhyaḥ
Genitivetobhiṣyataḥ tobhiṣyatoḥ tobhiṣyatām
Locativetobhiṣyati tobhiṣyatoḥ tobhiṣyatsu

Adverb -tobhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria