Declension table of ?tobhanīya

Deva

MasculineSingularDualPlural
Nominativetobhanīyaḥ tobhanīyau tobhanīyāḥ
Vocativetobhanīya tobhanīyau tobhanīyāḥ
Accusativetobhanīyam tobhanīyau tobhanīyān
Instrumentaltobhanīyena tobhanīyābhyām tobhanīyaiḥ tobhanīyebhiḥ
Dativetobhanīyāya tobhanīyābhyām tobhanīyebhyaḥ
Ablativetobhanīyāt tobhanīyābhyām tobhanīyebhyaḥ
Genitivetobhanīyasya tobhanīyayoḥ tobhanīyānām
Locativetobhanīye tobhanīyayoḥ tobhanīyeṣu

Compound tobhanīya -

Adverb -tobhanīyam -tobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria