Declension table of ?toṭya

Deva

MasculineSingularDualPlural
Nominativetoṭyaḥ toṭyau toṭyāḥ
Vocativetoṭya toṭyau toṭyāḥ
Accusativetoṭyam toṭyau toṭyān
Instrumentaltoṭyena toṭyābhyām toṭyaiḥ toṭyebhiḥ
Dativetoṭyāya toṭyābhyām toṭyebhyaḥ
Ablativetoṭyāt toṭyābhyām toṭyebhyaḥ
Genitivetoṭyasya toṭyayoḥ toṭyānām
Locativetoṭye toṭyayoḥ toṭyeṣu

Compound toṭya -

Adverb -toṭyam -toṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria