Declension table of ?toṭanīya

Deva

MasculineSingularDualPlural
Nominativetoṭanīyaḥ toṭanīyau toṭanīyāḥ
Vocativetoṭanīya toṭanīyau toṭanīyāḥ
Accusativetoṭanīyam toṭanīyau toṭanīyān
Instrumentaltoṭanīyena toṭanīyābhyām toṭanīyaiḥ toṭanīyebhiḥ
Dativetoṭanīyāya toṭanīyābhyām toṭanīyebhyaḥ
Ablativetoṭanīyāt toṭanīyābhyām toṭanīyebhyaḥ
Genitivetoṭanīyasya toṭanīyayoḥ toṭanīyānām
Locativetoṭanīye toṭanīyayoḥ toṭanīyeṣu

Compound toṭanīya -

Adverb -toṭanīyam -toṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria