Declension table of ?toṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetoṣyamāṇam toṣyamāṇe toṣyamāṇāni
Vocativetoṣyamāṇa toṣyamāṇe toṣyamāṇāni
Accusativetoṣyamāṇam toṣyamāṇe toṣyamāṇāni
Instrumentaltoṣyamāṇena toṣyamāṇābhyām toṣyamāṇaiḥ
Dativetoṣyamāṇāya toṣyamāṇābhyām toṣyamāṇebhyaḥ
Ablativetoṣyamāṇāt toṣyamāṇābhyām toṣyamāṇebhyaḥ
Genitivetoṣyamāṇasya toṣyamāṇayoḥ toṣyamāṇānām
Locativetoṣyamāṇe toṣyamāṇayoḥ toṣyamāṇeṣu

Compound toṣyamāṇa -

Adverb -toṣyamāṇam -toṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria