Declension table of ?toṣitavatī

Deva

FeminineSingularDualPlural
Nominativetoṣitavatī toṣitavatyau toṣitavatyaḥ
Vocativetoṣitavati toṣitavatyau toṣitavatyaḥ
Accusativetoṣitavatīm toṣitavatyau toṣitavatīḥ
Instrumentaltoṣitavatyā toṣitavatībhyām toṣitavatībhiḥ
Dativetoṣitavatyai toṣitavatībhyām toṣitavatībhyaḥ
Ablativetoṣitavatyāḥ toṣitavatībhyām toṣitavatībhyaḥ
Genitivetoṣitavatyāḥ toṣitavatyoḥ toṣitavatīnām
Locativetoṣitavatyām toṣitavatyoḥ toṣitavatīṣu

Compound toṣitavati - toṣitavatī -

Adverb -toṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria