Declension table of ?toṣitavat

Deva

NeuterSingularDualPlural
Nominativetoṣitavat toṣitavantī toṣitavatī toṣitavanti
Vocativetoṣitavat toṣitavantī toṣitavatī toṣitavanti
Accusativetoṣitavat toṣitavantī toṣitavatī toṣitavanti
Instrumentaltoṣitavatā toṣitavadbhyām toṣitavadbhiḥ
Dativetoṣitavate toṣitavadbhyām toṣitavadbhyaḥ
Ablativetoṣitavataḥ toṣitavadbhyām toṣitavadbhyaḥ
Genitivetoṣitavataḥ toṣitavatoḥ toṣitavatām
Locativetoṣitavati toṣitavatoḥ toṣitavatsu

Adverb -toṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria