Declension table of ?toṣitavat

Deva

MasculineSingularDualPlural
Nominativetoṣitavān toṣitavantau toṣitavantaḥ
Vocativetoṣitavan toṣitavantau toṣitavantaḥ
Accusativetoṣitavantam toṣitavantau toṣitavataḥ
Instrumentaltoṣitavatā toṣitavadbhyām toṣitavadbhiḥ
Dativetoṣitavate toṣitavadbhyām toṣitavadbhyaḥ
Ablativetoṣitavataḥ toṣitavadbhyām toṣitavadbhyaḥ
Genitivetoṣitavataḥ toṣitavatoḥ toṣitavatām
Locativetoṣitavati toṣitavatoḥ toṣitavatsu

Compound toṣitavat -

Adverb -toṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria