Declension table of ?toṣitā

Deva

FeminineSingularDualPlural
Nominativetoṣitā toṣite toṣitāḥ
Vocativetoṣite toṣite toṣitāḥ
Accusativetoṣitām toṣite toṣitāḥ
Instrumentaltoṣitayā toṣitābhyām toṣitābhiḥ
Dativetoṣitāyai toṣitābhyām toṣitābhyaḥ
Ablativetoṣitāyāḥ toṣitābhyām toṣitābhyaḥ
Genitivetoṣitāyāḥ toṣitayoḥ toṣitānām
Locativetoṣitāyām toṣitayoḥ toṣitāsu

Adverb -toṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria