Declension table of toṣita

Deva

NeuterSingularDualPlural
Nominativetoṣitam toṣite toṣitāni
Vocativetoṣita toṣite toṣitāni
Accusativetoṣitam toṣite toṣitāni
Instrumentaltoṣitena toṣitābhyām toṣitaiḥ
Dativetoṣitāya toṣitābhyām toṣitebhyaḥ
Ablativetoṣitāt toṣitābhyām toṣitebhyaḥ
Genitivetoṣitasya toṣitayoḥ toṣitānām
Locativetoṣite toṣitayoḥ toṣiteṣu

Compound toṣita -

Adverb -toṣitam -toṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria