Declension table of toṣita

Deva

MasculineSingularDualPlural
Nominativetoṣitaḥ toṣitau toṣitāḥ
Vocativetoṣita toṣitau toṣitāḥ
Accusativetoṣitam toṣitau toṣitān
Instrumentaltoṣitena toṣitābhyām toṣitaiḥ toṣitebhiḥ
Dativetoṣitāya toṣitābhyām toṣitebhyaḥ
Ablativetoṣitāt toṣitābhyām toṣitebhyaḥ
Genitivetoṣitasya toṣitayoḥ toṣitānām
Locativetoṣite toṣitayoḥ toṣiteṣu

Compound toṣita -

Adverb -toṣitam -toṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria