Declension table of ?toṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativetoṣayiṣyat toṣayiṣyantī toṣayiṣyatī toṣayiṣyanti
Vocativetoṣayiṣyat toṣayiṣyantī toṣayiṣyatī toṣayiṣyanti
Accusativetoṣayiṣyat toṣayiṣyantī toṣayiṣyatī toṣayiṣyanti
Instrumentaltoṣayiṣyatā toṣayiṣyadbhyām toṣayiṣyadbhiḥ
Dativetoṣayiṣyate toṣayiṣyadbhyām toṣayiṣyadbhyaḥ
Ablativetoṣayiṣyataḥ toṣayiṣyadbhyām toṣayiṣyadbhyaḥ
Genitivetoṣayiṣyataḥ toṣayiṣyatoḥ toṣayiṣyatām
Locativetoṣayiṣyati toṣayiṣyatoḥ toṣayiṣyatsu

Adverb -toṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria