Declension table of ?toṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetoṣayiṣyamāṇā toṣayiṣyamāṇe toṣayiṣyamāṇāḥ
Vocativetoṣayiṣyamāṇe toṣayiṣyamāṇe toṣayiṣyamāṇāḥ
Accusativetoṣayiṣyamāṇām toṣayiṣyamāṇe toṣayiṣyamāṇāḥ
Instrumentaltoṣayiṣyamāṇayā toṣayiṣyamāṇābhyām toṣayiṣyamāṇābhiḥ
Dativetoṣayiṣyamāṇāyai toṣayiṣyamāṇābhyām toṣayiṣyamāṇābhyaḥ
Ablativetoṣayiṣyamāṇāyāḥ toṣayiṣyamāṇābhyām toṣayiṣyamāṇābhyaḥ
Genitivetoṣayiṣyamāṇāyāḥ toṣayiṣyamāṇayoḥ toṣayiṣyamāṇānām
Locativetoṣayiṣyamāṇāyām toṣayiṣyamāṇayoḥ toṣayiṣyamāṇāsu

Adverb -toṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria