सुबन्तावली ?तोषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातोषयिष्यमाणः तोषयिष्यमाणौ तोषयिष्यमाणाः
सम्बोधनम्तोषयिष्यमाण तोषयिष्यमाणौ तोषयिष्यमाणाः
द्वितीयातोषयिष्यमाणम् तोषयिष्यमाणौ तोषयिष्यमाणान्
तृतीयातोषयिष्यमाणेन तोषयिष्यमाणाभ्याम् तोषयिष्यमाणैः तोषयिष्यमाणेभिः
चतुर्थीतोषयिष्यमाणाय तोषयिष्यमाणाभ्याम् तोषयिष्यमाणेभ्यः
पञ्चमीतोषयिष्यमाणात् तोषयिष्यमाणाभ्याम् तोषयिष्यमाणेभ्यः
षष्ठीतोषयिष्यमाणस्य तोषयिष्यमाणयोः तोषयिष्यमाणानाम्
सप्तमीतोषयिष्यमाणे तोषयिष्यमाणयोः तोषयिष्यमाणेषु

समास तोषयिष्यमाण

अव्यय ॰तोषयिष्यमाणम् ॰तोषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria