Declension table of ?toṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetoṣayiṣyamāṇaḥ toṣayiṣyamāṇau toṣayiṣyamāṇāḥ
Vocativetoṣayiṣyamāṇa toṣayiṣyamāṇau toṣayiṣyamāṇāḥ
Accusativetoṣayiṣyamāṇam toṣayiṣyamāṇau toṣayiṣyamāṇān
Instrumentaltoṣayiṣyamāṇena toṣayiṣyamāṇābhyām toṣayiṣyamāṇaiḥ toṣayiṣyamāṇebhiḥ
Dativetoṣayiṣyamāṇāya toṣayiṣyamāṇābhyām toṣayiṣyamāṇebhyaḥ
Ablativetoṣayiṣyamāṇāt toṣayiṣyamāṇābhyām toṣayiṣyamāṇebhyaḥ
Genitivetoṣayiṣyamāṇasya toṣayiṣyamāṇayoḥ toṣayiṣyamāṇānām
Locativetoṣayiṣyamāṇe toṣayiṣyamāṇayoḥ toṣayiṣyamāṇeṣu

Compound toṣayiṣyamāṇa -

Adverb -toṣayiṣyamāṇam -toṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria