Declension table of ?toṣayantī

Deva

FeminineSingularDualPlural
Nominativetoṣayantī toṣayantyau toṣayantyaḥ
Vocativetoṣayanti toṣayantyau toṣayantyaḥ
Accusativetoṣayantīm toṣayantyau toṣayantīḥ
Instrumentaltoṣayantyā toṣayantībhyām toṣayantībhiḥ
Dativetoṣayantyai toṣayantībhyām toṣayantībhyaḥ
Ablativetoṣayantyāḥ toṣayantībhyām toṣayantībhyaḥ
Genitivetoṣayantyāḥ toṣayantyoḥ toṣayantīnām
Locativetoṣayantyām toṣayantyoḥ toṣayantīṣu

Compound toṣayanti - toṣayantī -

Adverb -toṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria