Declension table of ?toṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativetoṣayamāṇam toṣayamāṇe toṣayamāṇāni
Vocativetoṣayamāṇa toṣayamāṇe toṣayamāṇāni
Accusativetoṣayamāṇam toṣayamāṇe toṣayamāṇāni
Instrumentaltoṣayamāṇena toṣayamāṇābhyām toṣayamāṇaiḥ
Dativetoṣayamāṇāya toṣayamāṇābhyām toṣayamāṇebhyaḥ
Ablativetoṣayamāṇāt toṣayamāṇābhyām toṣayamāṇebhyaḥ
Genitivetoṣayamāṇasya toṣayamāṇayoḥ toṣayamāṇānām
Locativetoṣayamāṇe toṣayamāṇayoḥ toṣayamāṇeṣu

Compound toṣayamāṇa -

Adverb -toṣayamāṇam -toṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria