Declension table of toṣalī

Deva

FeminineSingularDualPlural
Nominativetoṣalī toṣalyau toṣalyaḥ
Vocativetoṣali toṣalyau toṣalyaḥ
Accusativetoṣalīm toṣalyau toṣalīḥ
Instrumentaltoṣalyā toṣalībhyām toṣalībhiḥ
Dativetoṣalyai toṣalībhyām toṣalībhyaḥ
Ablativetoṣalyāḥ toṣalībhyām toṣalībhyaḥ
Genitivetoṣalyāḥ toṣalyoḥ toṣalīnām
Locativetoṣalyām toṣalyoḥ toṣalīṣu

Compound toṣali - toṣalī -

Adverb -toṣali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria