Declension table of ?toṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetoṣaṇīyam toṣaṇīye toṣaṇīyāni
Vocativetoṣaṇīya toṣaṇīye toṣaṇīyāni
Accusativetoṣaṇīyam toṣaṇīye toṣaṇīyāni
Instrumentaltoṣaṇīyena toṣaṇīyābhyām toṣaṇīyaiḥ
Dativetoṣaṇīyāya toṣaṇīyābhyām toṣaṇīyebhyaḥ
Ablativetoṣaṇīyāt toṣaṇīyābhyām toṣaṇīyebhyaḥ
Genitivetoṣaṇīyasya toṣaṇīyayoḥ toṣaṇīyānām
Locativetoṣaṇīye toṣaṇīyayoḥ toṣaṇīyeṣu

Compound toṣaṇīya -

Adverb -toṣaṇīyam -toṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria