Declension table of ?toṣaṇī

Deva

FeminineSingularDualPlural
Nominativetoṣaṇī toṣaṇyau toṣaṇyaḥ
Vocativetoṣaṇi toṣaṇyau toṣaṇyaḥ
Accusativetoṣaṇīm toṣaṇyau toṣaṇīḥ
Instrumentaltoṣaṇyā toṣaṇībhyām toṣaṇībhiḥ
Dativetoṣaṇyai toṣaṇībhyām toṣaṇībhyaḥ
Ablativetoṣaṇyāḥ toṣaṇībhyām toṣaṇībhyaḥ
Genitivetoṣaṇyāḥ toṣaṇyoḥ toṣaṇīnām
Locativetoṣaṇyām toṣaṇyoḥ toṣaṇīṣu

Compound toṣaṇi - toṣaṇī -

Adverb -toṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria