Declension table of toṣaṇa

Deva

NeuterSingularDualPlural
Nominativetoṣaṇam toṣaṇe toṣaṇāni
Vocativetoṣaṇa toṣaṇe toṣaṇāni
Accusativetoṣaṇam toṣaṇe toṣaṇāni
Instrumentaltoṣaṇena toṣaṇābhyām toṣaṇaiḥ
Dativetoṣaṇāya toṣaṇābhyām toṣaṇebhyaḥ
Ablativetoṣaṇāt toṣaṇābhyām toṣaṇebhyaḥ
Genitivetoṣaṇasya toṣaṇayoḥ toṣaṇānām
Locativetoṣaṇe toṣaṇayoḥ toṣaṇeṣu

Compound toṣaṇa -

Adverb -toṣaṇam -toṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria