Declension table of ?toṣṭavyā

Deva

FeminineSingularDualPlural
Nominativetoṣṭavyā toṣṭavye toṣṭavyāḥ
Vocativetoṣṭavye toṣṭavye toṣṭavyāḥ
Accusativetoṣṭavyām toṣṭavye toṣṭavyāḥ
Instrumentaltoṣṭavyayā toṣṭavyābhyām toṣṭavyābhiḥ
Dativetoṣṭavyāyai toṣṭavyābhyām toṣṭavyābhyaḥ
Ablativetoṣṭavyāyāḥ toṣṭavyābhyām toṣṭavyābhyaḥ
Genitivetoṣṭavyāyāḥ toṣṭavyayoḥ toṣṭavyānām
Locativetoṣṭavyāyām toṣṭavyayoḥ toṣṭavyāsu

Adverb -toṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria