Declension table of ?toṣṭavya

Deva

MasculineSingularDualPlural
Nominativetoṣṭavyaḥ toṣṭavyau toṣṭavyāḥ
Vocativetoṣṭavya toṣṭavyau toṣṭavyāḥ
Accusativetoṣṭavyam toṣṭavyau toṣṭavyān
Instrumentaltoṣṭavyena toṣṭavyābhyām toṣṭavyaiḥ toṣṭavyebhiḥ
Dativetoṣṭavyāya toṣṭavyābhyām toṣṭavyebhyaḥ
Ablativetoṣṭavyāt toṣṭavyābhyām toṣṭavyebhyaḥ
Genitivetoṣṭavyasya toṣṭavyayoḥ toṣṭavyānām
Locativetoṣṭavye toṣṭavyayoḥ toṣṭavyeṣu

Compound toṣṭavya -

Adverb -toṣṭavyam -toṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria