Declension table of ?titviṣvas

Deva

MasculineSingularDualPlural
Nominativetitviṣvān titviṣvāṃsau titviṣvāṃsaḥ
Vocativetitviṣvan titviṣvāṃsau titviṣvāṃsaḥ
Accusativetitviṣvāṃsam titviṣvāṃsau titviṣuṣaḥ
Instrumentaltitviṣuṣā titviṣvadbhyām titviṣvadbhiḥ
Dativetitviṣuṣe titviṣvadbhyām titviṣvadbhyaḥ
Ablativetitviṣuṣaḥ titviṣvadbhyām titviṣvadbhyaḥ
Genitivetitviṣuṣaḥ titviṣuṣoḥ titviṣuṣām
Locativetitviṣuṣi titviṣuṣoḥ titviṣvatsu

Compound titviṣvat -

Adverb -titviṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria