Declension table of ?titviṣāṇā

Deva

FeminineSingularDualPlural
Nominativetitviṣāṇā titviṣāṇe titviṣāṇāḥ
Vocativetitviṣāṇe titviṣāṇe titviṣāṇāḥ
Accusativetitviṣāṇām titviṣāṇe titviṣāṇāḥ
Instrumentaltitviṣāṇayā titviṣāṇābhyām titviṣāṇābhiḥ
Dativetitviṣāṇāyai titviṣāṇābhyām titviṣāṇābhyaḥ
Ablativetitviṣāṇāyāḥ titviṣāṇābhyām titviṣāṇābhyaḥ
Genitivetitviṣāṇāyāḥ titviṣāṇayoḥ titviṣāṇānām
Locativetitviṣāṇāyām titviṣāṇayoḥ titviṣāṇāsu

Adverb -titviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria