सुबन्तावली ?तित्तिरिकल्माषी

Roma

स्त्रीएकद्विबहु
प्रथमातित्तिरिकल्माषी तित्तिरिकल्माष्यौ तित्तिरिकल्माष्यः
सम्बोधनम्तित्तिरिकल्माषि तित्तिरिकल्माष्यौ तित्तिरिकल्माष्यः
द्वितीयातित्तिरिकल्माषीम् तित्तिरिकल्माष्यौ तित्तिरिकल्माषीः
तृतीयातित्तिरिकल्माष्या तित्तिरिकल्माषीभ्याम् तित्तिरिकल्माषीभिः
चतुर्थीतित्तिरिकल्माष्यै तित्तिरिकल्माषीभ्याम् तित्तिरिकल्माषीभ्यः
पञ्चमीतित्तिरिकल्माष्याः तित्तिरिकल्माषीभ्याम् तित्तिरिकल्माषीभ्यः
षष्ठीतित्तिरिकल्माष्याः तित्तिरिकल्माष्योः तित्तिरिकल्माषीणाम्
सप्तमीतित्तिरिकल्माष्याम् तित्तिरिकल्माष्योः तित्तिरिकल्माषीषु

समास तित्तिरिकल्माषि तित्तिरिकल्माषी

अव्यय ॰तित्तिरिकल्माषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria