Declension table of ?titriṅkhāṇā

Deva

FeminineSingularDualPlural
Nominativetitriṅkhāṇā titriṅkhāṇe titriṅkhāṇāḥ
Vocativetitriṅkhāṇe titriṅkhāṇe titriṅkhāṇāḥ
Accusativetitriṅkhāṇām titriṅkhāṇe titriṅkhāṇāḥ
Instrumentaltitriṅkhāṇayā titriṅkhāṇābhyām titriṅkhāṇābhiḥ
Dativetitriṅkhāṇāyai titriṅkhāṇābhyām titriṅkhāṇābhyaḥ
Ablativetitriṅkhāṇāyāḥ titriṅkhāṇābhyām titriṅkhāṇābhyaḥ
Genitivetitriṅkhāṇāyāḥ titriṅkhāṇayoḥ titriṅkhāṇānām
Locativetitriṅkhāṇāyām titriṅkhāṇayoḥ titriṅkhāṇāsu

Adverb -titriṅkhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria