Declension table of ?titriṅkhāṇa

Deva

NeuterSingularDualPlural
Nominativetitriṅkhāṇam titriṅkhāṇe titriṅkhāṇāni
Vocativetitriṅkhāṇa titriṅkhāṇe titriṅkhāṇāni
Accusativetitriṅkhāṇam titriṅkhāṇe titriṅkhāṇāni
Instrumentaltitriṅkhāṇena titriṅkhāṇābhyām titriṅkhāṇaiḥ
Dativetitriṅkhāṇāya titriṅkhāṇābhyām titriṅkhāṇebhyaḥ
Ablativetitriṅkhāṇāt titriṅkhāṇābhyām titriṅkhāṇebhyaḥ
Genitivetitriṅkhāṇasya titriṅkhāṇayoḥ titriṅkhāṇānām
Locativetitriṅkhāṇe titriṅkhāṇayoḥ titriṅkhāṇeṣu

Compound titriṅkhāṇa -

Adverb -titriṅkhāṇam -titriṅkhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria