Declension table of ?titriṅkhāṇa

Deva

MasculineSingularDualPlural
Nominativetitriṅkhāṇaḥ titriṅkhāṇau titriṅkhāṇāḥ
Vocativetitriṅkhāṇa titriṅkhāṇau titriṅkhāṇāḥ
Accusativetitriṅkhāṇam titriṅkhāṇau titriṅkhāṇān
Instrumentaltitriṅkhāṇena titriṅkhāṇābhyām titriṅkhāṇaiḥ titriṅkhāṇebhiḥ
Dativetitriṅkhāṇāya titriṅkhāṇābhyām titriṅkhāṇebhyaḥ
Ablativetitriṅkhāṇāt titriṅkhāṇābhyām titriṅkhāṇebhyaḥ
Genitivetitriṅkhāṇasya titriṅkhāṇayoḥ titriṅkhāṇānām
Locativetitriṅkhāṇe titriṅkhāṇayoḥ titriṅkhāṇeṣu

Compound titriṅkhāṇa -

Adverb -titriṅkhāṇam -titriṅkhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria