सुबन्तावली ?तितितिक्षाण

Roma

पुमान्एकद्विबहु
प्रथमातितितिक्षाणः तितितिक्षाणौ तितितिक्षाणाः
सम्बोधनम्तितितिक्षाण तितितिक्षाणौ तितितिक्षाणाः
द्वितीयातितितिक्षाणम् तितितिक्षाणौ तितितिक्षाणान्
तृतीयातितितिक्षाणेन तितितिक्षाणाभ्याम् तितितिक्षाणैः तितितिक्षाणेभिः
चतुर्थीतितितिक्षाणाय तितितिक्षाणाभ्याम् तितितिक्षाणेभ्यः
पञ्चमीतितितिक्षाणात् तितितिक्षाणाभ्याम् तितितिक्षाणेभ्यः
षष्ठीतितितिक्षाणस्य तितितिक्षाणयोः तितितिक्षाणानाम्
सप्तमीतितितिक्षाणे तितितिक्षाणयोः तितितिक्षाणेषु

समास तितितिक्षाण

अव्यय ॰तितितिक्षाणम् ॰तितितिक्षाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria