सुबन्तावली ?तितिक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातितिक्ष्यमाणः तितिक्ष्यमाणौ तितिक्ष्यमाणाः
सम्बोधनम्तितिक्ष्यमाण तितिक्ष्यमाणौ तितिक्ष्यमाणाः
द्वितीयातितिक्ष्यमाणम् तितिक्ष्यमाणौ तितिक्ष्यमाणान्
तृतीयातितिक्ष्यमाणेन तितिक्ष्यमाणाभ्याम् तितिक्ष्यमाणैः तितिक्ष्यमाणेभिः
चतुर्थीतितिक्ष्यमाणाय तितिक्ष्यमाणाभ्याम् तितिक्ष्यमाणेभ्यः
पञ्चमीतितिक्ष्यमाणात् तितिक्ष्यमाणाभ्याम् तितिक्ष्यमाणेभ्यः
षष्ठीतितिक्ष्यमाणस्य तितिक्ष्यमाणयोः तितिक्ष्यमाणानाम्
सप्तमीतितिक्ष्यमाणे तितिक्ष्यमाणयोः तितिक्ष्यमाणेषु

समास तितिक्ष्यमाण

अव्यय ॰तितिक्ष्यमाणम् ॰तितिक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria