सुबन्तावली ?तितिक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमातितिक्षितव्यः तितिक्षितव्यौ तितिक्षितव्याः
सम्बोधनम्तितिक्षितव्य तितिक्षितव्यौ तितिक्षितव्याः
द्वितीयातितिक्षितव्यम् तितिक्षितव्यौ तितिक्षितव्यान्
तृतीयातितिक्षितव्येन तितिक्षितव्याभ्याम् तितिक्षितव्यैः तितिक्षितव्येभिः
चतुर्थीतितिक्षितव्याय तितिक्षितव्याभ्याम् तितिक्षितव्येभ्यः
पञ्चमीतितिक्षितव्यात् तितिक्षितव्याभ्याम् तितिक्षितव्येभ्यः
षष्ठीतितिक्षितव्यस्य तितिक्षितव्ययोः तितिक्षितव्यानाम्
सप्तमीतितिक्षितव्ये तितिक्षितव्ययोः तितिक्षितव्येषु

समास तितिक्षितव्य

अव्यय ॰तितिक्षितव्यम् ॰तितिक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria