Declension table of ?titīvvas

Deva

NeuterSingularDualPlural
Nominativetitīvvat titīvuṣī titīvvāṃsi
Vocativetitīvvat titīvuṣī titīvvāṃsi
Accusativetitīvvat titīvuṣī titīvvāṃsi
Instrumentaltitīvuṣā titīvvadbhyām titīvvadbhiḥ
Dativetitīvuṣe titīvvadbhyām titīvvadbhyaḥ
Ablativetitīvuṣaḥ titīvvadbhyām titīvvadbhyaḥ
Genitivetitīvuṣaḥ titīvuṣoḥ titīvuṣām
Locativetitīvuṣi titīvuṣoḥ titīvvatsu

Compound titīvvat -

Adverb -titīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria