Declension table of ?titīrṣyantī

Deva

FeminineSingularDualPlural
Nominativetitīrṣyantī titīrṣyantyau titīrṣyantyaḥ
Vocativetitīrṣyanti titīrṣyantyau titīrṣyantyaḥ
Accusativetitīrṣyantīm titīrṣyantyau titīrṣyantīḥ
Instrumentaltitīrṣyantyā titīrṣyantībhyām titīrṣyantībhiḥ
Dativetitīrṣyantyai titīrṣyantībhyām titīrṣyantībhyaḥ
Ablativetitīrṣyantyāḥ titīrṣyantībhyām titīrṣyantībhyaḥ
Genitivetitīrṣyantyāḥ titīrṣyantyoḥ titīrṣyantīnām
Locativetitīrṣyantyām titīrṣyantyoḥ titīrṣyantīṣu

Compound titīrṣyanti - titīrṣyantī -

Adverb -titīrṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria