Declension table of ?titīrṣitavya

Deva

NeuterSingularDualPlural
Nominativetitīrṣitavyam titīrṣitavye titīrṣitavyāni
Vocativetitīrṣitavya titīrṣitavye titīrṣitavyāni
Accusativetitīrṣitavyam titīrṣitavye titīrṣitavyāni
Instrumentaltitīrṣitavyena titīrṣitavyābhyām titīrṣitavyaiḥ
Dativetitīrṣitavyāya titīrṣitavyābhyām titīrṣitavyebhyaḥ
Ablativetitīrṣitavyāt titīrṣitavyābhyām titīrṣitavyebhyaḥ
Genitivetitīrṣitavyasya titīrṣitavyayoḥ titīrṣitavyānām
Locativetitīrṣitavye titīrṣitavyayoḥ titīrṣitavyeṣu

Compound titīrṣitavya -

Adverb -titīrṣitavyam -titīrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria