सुबन्तावली ?तितीर्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमातितीर्षितव्यः तितीर्षितव्यौ तितीर्षितव्याः
सम्बोधनम्तितीर्षितव्य तितीर्षितव्यौ तितीर्षितव्याः
द्वितीयातितीर्षितव्यम् तितीर्षितव्यौ तितीर्षितव्यान्
तृतीयातितीर्षितव्येन तितीर्षितव्याभ्याम् तितीर्षितव्यैः तितीर्षितव्येभिः
चतुर्थीतितीर्षितव्याय तितीर्षितव्याभ्याम् तितीर्षितव्येभ्यः
पञ्चमीतितीर्षितव्यात् तितीर्षितव्याभ्याम् तितीर्षितव्येभ्यः
षष्ठीतितीर्षितव्यस्य तितीर्षितव्ययोः तितीर्षितव्यानाम्
सप्तमीतितीर्षितव्ये तितीर्षितव्ययोः तितीर्षितव्येषु

समास तितीर्षितव्य

अव्यय ॰तितीर्षितव्यम् ॰तितीर्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria