Declension table of ?titīrṣitavat

Deva

NeuterSingularDualPlural
Nominativetitīrṣitavat titīrṣitavantī titīrṣitavatī titīrṣitavanti
Vocativetitīrṣitavat titīrṣitavantī titīrṣitavatī titīrṣitavanti
Accusativetitīrṣitavat titīrṣitavantī titīrṣitavatī titīrṣitavanti
Instrumentaltitīrṣitavatā titīrṣitavadbhyām titīrṣitavadbhiḥ
Dativetitīrṣitavate titīrṣitavadbhyām titīrṣitavadbhyaḥ
Ablativetitīrṣitavataḥ titīrṣitavadbhyām titīrṣitavadbhyaḥ
Genitivetitīrṣitavataḥ titīrṣitavatoḥ titīrṣitavatām
Locativetitīrṣitavati titīrṣitavatoḥ titīrṣitavatsu

Adverb -titīrṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria