Declension table of ?titīrṣitavat

Deva

MasculineSingularDualPlural
Nominativetitīrṣitavān titīrṣitavantau titīrṣitavantaḥ
Vocativetitīrṣitavan titīrṣitavantau titīrṣitavantaḥ
Accusativetitīrṣitavantam titīrṣitavantau titīrṣitavataḥ
Instrumentaltitīrṣitavatā titīrṣitavadbhyām titīrṣitavadbhiḥ
Dativetitīrṣitavate titīrṣitavadbhyām titīrṣitavadbhyaḥ
Ablativetitīrṣitavataḥ titīrṣitavadbhyām titīrṣitavadbhyaḥ
Genitivetitīrṣitavataḥ titīrṣitavatoḥ titīrṣitavatām
Locativetitīrṣitavati titīrṣitavatoḥ titīrṣitavatsu

Compound titīrṣitavat -

Adverb -titīrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria