Declension table of ?titīrṣita

Deva

MasculineSingularDualPlural
Nominativetitīrṣitaḥ titīrṣitau titīrṣitāḥ
Vocativetitīrṣita titīrṣitau titīrṣitāḥ
Accusativetitīrṣitam titīrṣitau titīrṣitān
Instrumentaltitīrṣitena titīrṣitābhyām titīrṣitaiḥ titīrṣitebhiḥ
Dativetitīrṣitāya titīrṣitābhyām titīrṣitebhyaḥ
Ablativetitīrṣitāt titīrṣitābhyām titīrṣitebhyaḥ
Genitivetitīrṣitasya titīrṣitayoḥ titīrṣitānām
Locativetitīrṣite titīrṣitayoḥ titīrṣiteṣu

Compound titīrṣita -

Adverb -titīrṣitam -titīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria