Declension table of ?titīrṣantī

Deva

FeminineSingularDualPlural
Nominativetitīrṣantī titīrṣantyau titīrṣantyaḥ
Vocativetitīrṣanti titīrṣantyau titīrṣantyaḥ
Accusativetitīrṣantīm titīrṣantyau titīrṣantīḥ
Instrumentaltitīrṣantyā titīrṣantībhyām titīrṣantībhiḥ
Dativetitīrṣantyai titīrṣantībhyām titīrṣantībhyaḥ
Ablativetitīrṣantyāḥ titīrṣantībhyām titīrṣantībhyaḥ
Genitivetitīrṣantyāḥ titīrṣantyoḥ titīrṣantīnām
Locativetitīrṣantyām titīrṣantyoḥ titīrṣantīṣu

Compound titīrṣanti - titīrṣantī -

Adverb -titīrṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria