Declension table of ?titīrṣamāṇa

Deva

MasculineSingularDualPlural
Nominativetitīrṣamāṇaḥ titīrṣamāṇau titīrṣamāṇāḥ
Vocativetitīrṣamāṇa titīrṣamāṇau titīrṣamāṇāḥ
Accusativetitīrṣamāṇam titīrṣamāṇau titīrṣamāṇān
Instrumentaltitīrṣamāṇena titīrṣamāṇābhyām titīrṣamāṇaiḥ titīrṣamāṇebhiḥ
Dativetitīrṣamāṇāya titīrṣamāṇābhyām titīrṣamāṇebhyaḥ
Ablativetitīrṣamāṇāt titīrṣamāṇābhyām titīrṣamāṇebhyaḥ
Genitivetitīrṣamāṇasya titīrṣamāṇayoḥ titīrṣamāṇānām
Locativetitīrṣamāṇe titīrṣamāṇayoḥ titīrṣamāṇeṣu

Compound titīrṣamāṇa -

Adverb -titīrṣamāṇam -titīrṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria