Declension table of ?titīrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetitīrṣaṇīyam titīrṣaṇīye titīrṣaṇīyāni
Vocativetitīrṣaṇīya titīrṣaṇīye titīrṣaṇīyāni
Accusativetitīrṣaṇīyam titīrṣaṇīye titīrṣaṇīyāni
Instrumentaltitīrṣaṇīyena titīrṣaṇīyābhyām titīrṣaṇīyaiḥ
Dativetitīrṣaṇīyāya titīrṣaṇīyābhyām titīrṣaṇīyebhyaḥ
Ablativetitīrṣaṇīyāt titīrṣaṇīyābhyām titīrṣaṇīyebhyaḥ
Genitivetitīrṣaṇīyasya titīrṣaṇīyayoḥ titīrṣaṇīyānām
Locativetitīrṣaṇīye titīrṣaṇīyayoḥ titīrṣaṇīyeṣu

Compound titīrṣaṇīya -

Adverb -titīrṣaṇīyam -titīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria