Declension table of ?titīrṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetitīrṣaṇīyaḥ titīrṣaṇīyau titīrṣaṇīyāḥ
Vocativetitīrṣaṇīya titīrṣaṇīyau titīrṣaṇīyāḥ
Accusativetitīrṣaṇīyam titīrṣaṇīyau titīrṣaṇīyān
Instrumentaltitīrṣaṇīyena titīrṣaṇīyābhyām titīrṣaṇīyaiḥ titīrṣaṇīyebhiḥ
Dativetitīrṣaṇīyāya titīrṣaṇīyābhyām titīrṣaṇīyebhyaḥ
Ablativetitīrṣaṇīyāt titīrṣaṇīyābhyām titīrṣaṇīyebhyaḥ
Genitivetitīrṣaṇīyasya titīrṣaṇīyayoḥ titīrṣaṇīyānām
Locativetitīrṣaṇīye titīrṣaṇīyayoḥ titīrṣaṇīyeṣu

Compound titīrṣaṇīya -

Adverb -titīrṣaṇīyam -titīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria