Declension table of ?titīkvas

Deva

MasculineSingularDualPlural
Nominativetitīkvān titīkvāṃsau titīkvāṃsaḥ
Vocativetitīkvan titīkvāṃsau titīkvāṃsaḥ
Accusativetitīkvāṃsam titīkvāṃsau titīkuṣaḥ
Instrumentaltitīkuṣā titīkvadbhyām titīkvadbhiḥ
Dativetitīkuṣe titīkvadbhyām titīkvadbhyaḥ
Ablativetitīkuṣaḥ titīkvadbhyām titīkvadbhyaḥ
Genitivetitīkuṣaḥ titīkuṣoḥ titīkuṣām
Locativetitīkuṣi titīkuṣoḥ titīkvatsu

Compound titīkvat -

Adverb -titīkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria