Declension table of ?tithyantanirṇaya

Deva

MasculineSingularDualPlural
Nominativetithyantanirṇayaḥ tithyantanirṇayau tithyantanirṇayāḥ
Vocativetithyantanirṇaya tithyantanirṇayau tithyantanirṇayāḥ
Accusativetithyantanirṇayam tithyantanirṇayau tithyantanirṇayān
Instrumentaltithyantanirṇayena tithyantanirṇayābhyām tithyantanirṇayaiḥ tithyantanirṇayebhiḥ
Dativetithyantanirṇayāya tithyantanirṇayābhyām tithyantanirṇayebhyaḥ
Ablativetithyantanirṇayāt tithyantanirṇayābhyām tithyantanirṇayebhyaḥ
Genitivetithyantanirṇayasya tithyantanirṇayayoḥ tithyantanirṇayānām
Locativetithyantanirṇaye tithyantanirṇayayoḥ tithyantanirṇayeṣu

Compound tithyantanirṇaya -

Adverb -tithyantanirṇayam -tithyantanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria