Declension table of ?tithidevatā

Deva

FeminineSingularDualPlural
Nominativetithidevatā tithidevate tithidevatāḥ
Vocativetithidevate tithidevate tithidevatāḥ
Accusativetithidevatām tithidevate tithidevatāḥ
Instrumentaltithidevatayā tithidevatābhyām tithidevatābhiḥ
Dativetithidevatāyai tithidevatābhyām tithidevatābhyaḥ
Ablativetithidevatāyāḥ tithidevatābhyām tithidevatābhyaḥ
Genitivetithidevatāyāḥ tithidevatayoḥ tithidevatānām
Locativetithidevatāyām tithidevatayoḥ tithidevatāsu

Adverb -tithidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria