Declension table of ?tiryakprekṣin

Deva

MasculineSingularDualPlural
Nominativetiryakprekṣī tiryakprekṣiṇau tiryakprekṣiṇaḥ
Vocativetiryakprekṣin tiryakprekṣiṇau tiryakprekṣiṇaḥ
Accusativetiryakprekṣiṇam tiryakprekṣiṇau tiryakprekṣiṇaḥ
Instrumentaltiryakprekṣiṇā tiryakprekṣibhyām tiryakprekṣibhiḥ
Dativetiryakprekṣiṇe tiryakprekṣibhyām tiryakprekṣibhyaḥ
Ablativetiryakprekṣiṇaḥ tiryakprekṣibhyām tiryakprekṣibhyaḥ
Genitivetiryakprekṣiṇaḥ tiryakprekṣiṇoḥ tiryakprekṣiṇām
Locativetiryakprekṣiṇi tiryakprekṣiṇoḥ tiryakprekṣiṣu

Compound tiryakprekṣi -

Adverb -tiryakprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria