Declension table of ?tiryakprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativetiryakprekṣaṇam tiryakprekṣaṇe tiryakprekṣaṇāni
Vocativetiryakprekṣaṇa tiryakprekṣaṇe tiryakprekṣaṇāni
Accusativetiryakprekṣaṇam tiryakprekṣaṇe tiryakprekṣaṇāni
Instrumentaltiryakprekṣaṇena tiryakprekṣaṇābhyām tiryakprekṣaṇaiḥ
Dativetiryakprekṣaṇāya tiryakprekṣaṇābhyām tiryakprekṣaṇebhyaḥ
Ablativetiryakprekṣaṇāt tiryakprekṣaṇābhyām tiryakprekṣaṇebhyaḥ
Genitivetiryakprekṣaṇasya tiryakprekṣaṇayoḥ tiryakprekṣaṇānām
Locativetiryakprekṣaṇe tiryakprekṣaṇayoḥ tiryakprekṣaṇeṣu

Compound tiryakprekṣaṇa -

Adverb -tiryakprekṣaṇam -tiryakprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria